Declension table of ?tūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetūṣiṣyamāṇā tūṣiṣyamāṇe tūṣiṣyamāṇāḥ
Vocativetūṣiṣyamāṇe tūṣiṣyamāṇe tūṣiṣyamāṇāḥ
Accusativetūṣiṣyamāṇām tūṣiṣyamāṇe tūṣiṣyamāṇāḥ
Instrumentaltūṣiṣyamāṇayā tūṣiṣyamāṇābhyām tūṣiṣyamāṇābhiḥ
Dativetūṣiṣyamāṇāyai tūṣiṣyamāṇābhyām tūṣiṣyamāṇābhyaḥ
Ablativetūṣiṣyamāṇāyāḥ tūṣiṣyamāṇābhyām tūṣiṣyamāṇābhyaḥ
Genitivetūṣiṣyamāṇāyāḥ tūṣiṣyamāṇayoḥ tūṣiṣyamāṇānām
Locativetūṣiṣyamāṇāyām tūṣiṣyamāṇayoḥ tūṣiṣyamāṇāsu

Adverb -tūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria