Declension table of ?tūṣiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūṣiṣyamāṇā | tūṣiṣyamāṇe | tūṣiṣyamāṇāḥ |
Vocative | tūṣiṣyamāṇe | tūṣiṣyamāṇe | tūṣiṣyamāṇāḥ |
Accusative | tūṣiṣyamāṇām | tūṣiṣyamāṇe | tūṣiṣyamāṇāḥ |
Instrumental | tūṣiṣyamāṇayā | tūṣiṣyamāṇābhyām | tūṣiṣyamāṇābhiḥ |
Dative | tūṣiṣyamāṇāyai | tūṣiṣyamāṇābhyām | tūṣiṣyamāṇābhyaḥ |
Ablative | tūṣiṣyamāṇāyāḥ | tūṣiṣyamāṇābhyām | tūṣiṣyamāṇābhyaḥ |
Genitive | tūṣiṣyamāṇāyāḥ | tūṣiṣyamāṇayoḥ | tūṣiṣyamāṇānām |
Locative | tūṣiṣyamāṇāyām | tūṣiṣyamāṇayoḥ | tūṣiṣyamāṇāsu |