Declension table of ?tūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativetūṣṭavatī tūṣṭavatyau tūṣṭavatyaḥ
Vocativetūṣṭavati tūṣṭavatyau tūṣṭavatyaḥ
Accusativetūṣṭavatīm tūṣṭavatyau tūṣṭavatīḥ
Instrumentaltūṣṭavatyā tūṣṭavatībhyām tūṣṭavatībhiḥ
Dativetūṣṭavatyai tūṣṭavatībhyām tūṣṭavatībhyaḥ
Ablativetūṣṭavatyāḥ tūṣṭavatībhyām tūṣṭavatībhyaḥ
Genitivetūṣṭavatyāḥ tūṣṭavatyoḥ tūṣṭavatīnām
Locativetūṣṭavatyām tūṣṭavatyoḥ tūṣṭavatīṣu

Compound tūṣṭavati - tūṣṭavatī -

Adverb -tūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria