Declension table of ?tūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativetūṣamāṇā tūṣamāṇe tūṣamāṇāḥ
Vocativetūṣamāṇe tūṣamāṇe tūṣamāṇāḥ
Accusativetūṣamāṇām tūṣamāṇe tūṣamāṇāḥ
Instrumentaltūṣamāṇayā tūṣamāṇābhyām tūṣamāṇābhiḥ
Dativetūṣamāṇāyai tūṣamāṇābhyām tūṣamāṇābhyaḥ
Ablativetūṣamāṇāyāḥ tūṣamāṇābhyām tūṣamāṇābhyaḥ
Genitivetūṣamāṇāyāḥ tūṣamāṇayoḥ tūṣamāṇānām
Locativetūṣamāṇāyām tūṣamāṇayoḥ tūṣamāṇāsu

Adverb -tūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria