Declension table of ?tūṣamāṇa

Deva

MasculineSingularDualPlural
Nominativetūṣamāṇaḥ tūṣamāṇau tūṣamāṇāḥ
Vocativetūṣamāṇa tūṣamāṇau tūṣamāṇāḥ
Accusativetūṣamāṇam tūṣamāṇau tūṣamāṇān
Instrumentaltūṣamāṇena tūṣamāṇābhyām tūṣamāṇaiḥ tūṣamāṇebhiḥ
Dativetūṣamāṇāya tūṣamāṇābhyām tūṣamāṇebhyaḥ
Ablativetūṣamāṇāt tūṣamāṇābhyām tūṣamāṇebhyaḥ
Genitivetūṣamāṇasya tūṣamāṇayoḥ tūṣamāṇānām
Locativetūṣamāṇe tūṣamāṇayoḥ tūṣamāṇeṣu

Compound tūṣamāṇa -

Adverb -tūṣamāṇam -tūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria