Declension table of ?tūṣiṣyat

Deva

NeuterSingularDualPlural
Nominativetūṣiṣyat tūṣiṣyantī tūṣiṣyatī tūṣiṣyanti
Vocativetūṣiṣyat tūṣiṣyantī tūṣiṣyatī tūṣiṣyanti
Accusativetūṣiṣyat tūṣiṣyantī tūṣiṣyatī tūṣiṣyanti
Instrumentaltūṣiṣyatā tūṣiṣyadbhyām tūṣiṣyadbhiḥ
Dativetūṣiṣyate tūṣiṣyadbhyām tūṣiṣyadbhyaḥ
Ablativetūṣiṣyataḥ tūṣiṣyadbhyām tūṣiṣyadbhyaḥ
Genitivetūṣiṣyataḥ tūṣiṣyatoḥ tūṣiṣyatām
Locativetūṣiṣyati tūṣiṣyatoḥ tūṣiṣyatsu

Adverb -tūṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria