Declension table of ?tūṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūṣiṣyat | tūṣiṣyantī tūṣiṣyatī | tūṣiṣyanti |
Vocative | tūṣiṣyat | tūṣiṣyantī tūṣiṣyatī | tūṣiṣyanti |
Accusative | tūṣiṣyat | tūṣiṣyantī tūṣiṣyatī | tūṣiṣyanti |
Instrumental | tūṣiṣyatā | tūṣiṣyadbhyām | tūṣiṣyadbhiḥ |
Dative | tūṣiṣyate | tūṣiṣyadbhyām | tūṣiṣyadbhyaḥ |
Ablative | tūṣiṣyataḥ | tūṣiṣyadbhyām | tūṣiṣyadbhyaḥ |
Genitive | tūṣiṣyataḥ | tūṣiṣyatoḥ | tūṣiṣyatām |
Locative | tūṣiṣyati | tūṣiṣyatoḥ | tūṣiṣyatsu |