Declension table of ?tūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetūṣyamāṇam tūṣyamāṇe tūṣyamāṇāni
Vocativetūṣyamāṇa tūṣyamāṇe tūṣyamāṇāni
Accusativetūṣyamāṇam tūṣyamāṇe tūṣyamāṇāni
Instrumentaltūṣyamāṇena tūṣyamāṇābhyām tūṣyamāṇaiḥ
Dativetūṣyamāṇāya tūṣyamāṇābhyām tūṣyamāṇebhyaḥ
Ablativetūṣyamāṇāt tūṣyamāṇābhyām tūṣyamāṇebhyaḥ
Genitivetūṣyamāṇasya tūṣyamāṇayoḥ tūṣyamāṇānām
Locativetūṣyamāṇe tūṣyamāṇayoḥ tūṣyamāṇeṣu

Compound tūṣyamāṇa -

Adverb -tūṣyamāṇam -tūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria