Declension table of ?tūṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūṣiṣyantī | tūṣiṣyantyau | tūṣiṣyantyaḥ |
Vocative | tūṣiṣyanti | tūṣiṣyantyau | tūṣiṣyantyaḥ |
Accusative | tūṣiṣyantīm | tūṣiṣyantyau | tūṣiṣyantīḥ |
Instrumental | tūṣiṣyantyā | tūṣiṣyantībhyām | tūṣiṣyantībhiḥ |
Dative | tūṣiṣyantyai | tūṣiṣyantībhyām | tūṣiṣyantībhyaḥ |
Ablative | tūṣiṣyantyāḥ | tūṣiṣyantībhyām | tūṣiṣyantībhyaḥ |
Genitive | tūṣiṣyantyāḥ | tūṣiṣyantyoḥ | tūṣiṣyantīnām |
Locative | tūṣiṣyantyām | tūṣiṣyantyoḥ | tūṣiṣyantīṣu |