Declension table of ?tūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetūṣyamāṇaḥ tūṣyamāṇau tūṣyamāṇāḥ
Vocativetūṣyamāṇa tūṣyamāṇau tūṣyamāṇāḥ
Accusativetūṣyamāṇam tūṣyamāṇau tūṣyamāṇān
Instrumentaltūṣyamāṇena tūṣyamāṇābhyām tūṣyamāṇaiḥ tūṣyamāṇebhiḥ
Dativetūṣyamāṇāya tūṣyamāṇābhyām tūṣyamāṇebhyaḥ
Ablativetūṣyamāṇāt tūṣyamāṇābhyām tūṣyamāṇebhyaḥ
Genitivetūṣyamāṇasya tūṣyamāṇayoḥ tūṣyamāṇānām
Locativetūṣyamāṇe tūṣyamāṇayoḥ tūṣyamāṇeṣu

Compound tūṣyamāṇa -

Adverb -tūṣyamāṇam -tūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria