Declension table of ?tūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetūṣyamāṇā tūṣyamāṇe tūṣyamāṇāḥ
Vocativetūṣyamāṇe tūṣyamāṇe tūṣyamāṇāḥ
Accusativetūṣyamāṇām tūṣyamāṇe tūṣyamāṇāḥ
Instrumentaltūṣyamāṇayā tūṣyamāṇābhyām tūṣyamāṇābhiḥ
Dativetūṣyamāṇāyai tūṣyamāṇābhyām tūṣyamāṇābhyaḥ
Ablativetūṣyamāṇāyāḥ tūṣyamāṇābhyām tūṣyamāṇābhyaḥ
Genitivetūṣyamāṇāyāḥ tūṣyamāṇayoḥ tūṣyamāṇānām
Locativetūṣyamāṇāyām tūṣyamāṇayoḥ tūṣyamāṇāsu

Adverb -tūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria