Declension table of ?tūṣiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūṣiṣyamāṇam | tūṣiṣyamāṇe | tūṣiṣyamāṇāni |
Vocative | tūṣiṣyamāṇa | tūṣiṣyamāṇe | tūṣiṣyamāṇāni |
Accusative | tūṣiṣyamāṇam | tūṣiṣyamāṇe | tūṣiṣyamāṇāni |
Instrumental | tūṣiṣyamāṇena | tūṣiṣyamāṇābhyām | tūṣiṣyamāṇaiḥ |
Dative | tūṣiṣyamāṇāya | tūṣiṣyamāṇābhyām | tūṣiṣyamāṇebhyaḥ |
Ablative | tūṣiṣyamāṇāt | tūṣiṣyamāṇābhyām | tūṣiṣyamāṇebhyaḥ |
Genitive | tūṣiṣyamāṇasya | tūṣiṣyamāṇayoḥ | tūṣiṣyamāṇānām |
Locative | tūṣiṣyamāṇe | tūṣiṣyamāṇayoḥ | tūṣiṣyamāṇeṣu |