Declension table of ?tūṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetūṣiṣyamāṇam tūṣiṣyamāṇe tūṣiṣyamāṇāni
Vocativetūṣiṣyamāṇa tūṣiṣyamāṇe tūṣiṣyamāṇāni
Accusativetūṣiṣyamāṇam tūṣiṣyamāṇe tūṣiṣyamāṇāni
Instrumentaltūṣiṣyamāṇena tūṣiṣyamāṇābhyām tūṣiṣyamāṇaiḥ
Dativetūṣiṣyamāṇāya tūṣiṣyamāṇābhyām tūṣiṣyamāṇebhyaḥ
Ablativetūṣiṣyamāṇāt tūṣiṣyamāṇābhyām tūṣiṣyamāṇebhyaḥ
Genitivetūṣiṣyamāṇasya tūṣiṣyamāṇayoḥ tūṣiṣyamāṇānām
Locativetūṣiṣyamāṇe tūṣiṣyamāṇayoḥ tūṣiṣyamāṇeṣu

Compound tūṣiṣyamāṇa -

Adverb -tūṣiṣyamāṇam -tūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria