Conjugation tables of ?sūr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsūryāmi sūryāvaḥ sūryāmaḥ
Secondsūryasi sūryathaḥ sūryatha
Thirdsūryati sūryataḥ sūryanti


MiddleSingularDualPlural
Firstsūrye sūryāvahe sūryāmahe
Secondsūryase sūryethe sūryadhve
Thirdsūryate sūryete sūryante


PassiveSingularDualPlural
Firstsūrye sūryāvahe sūryāmahe
Secondsūryase sūryethe sūryadhve
Thirdsūryate sūryete sūryante


Imperfect

ActiveSingularDualPlural
Firstasūryam asūryāva asūryāma
Secondasūryaḥ asūryatam asūryata
Thirdasūryat asūryatām asūryan


MiddleSingularDualPlural
Firstasūrye asūryāvahi asūryāmahi
Secondasūryathāḥ asūryethām asūryadhvam
Thirdasūryata asūryetām asūryanta


PassiveSingularDualPlural
Firstasūrye asūryāvahi asūryāmahi
Secondasūryathāḥ asūryethām asūryadhvam
Thirdasūryata asūryetām asūryanta


Optative

ActiveSingularDualPlural
Firstsūryeyam sūryeva sūryema
Secondsūryeḥ sūryetam sūryeta
Thirdsūryet sūryetām sūryeyuḥ


MiddleSingularDualPlural
Firstsūryeya sūryevahi sūryemahi
Secondsūryethāḥ sūryeyāthām sūryedhvam
Thirdsūryeta sūryeyātām sūryeran


PassiveSingularDualPlural
Firstsūryeya sūryevahi sūryemahi
Secondsūryethāḥ sūryeyāthām sūryedhvam
Thirdsūryeta sūryeyātām sūryeran


Imperative

ActiveSingularDualPlural
Firstsūryāṇi sūryāva sūryāma
Secondsūrya sūryatam sūryata
Thirdsūryatu sūryatām sūryantu


MiddleSingularDualPlural
Firstsūryai sūryāvahai sūryāmahai
Secondsūryasva sūryethām sūryadhvam
Thirdsūryatām sūryetām sūryantām


PassiveSingularDualPlural
Firstsūryai sūryāvahai sūryāmahai
Secondsūryasva sūryethām sūryadhvam
Thirdsūryatām sūryetām sūryantām


Future

ActiveSingularDualPlural
Firstsūriṣyāmi sūriṣyāvaḥ sūriṣyāmaḥ
Secondsūriṣyasi sūriṣyathaḥ sūriṣyatha
Thirdsūriṣyati sūriṣyataḥ sūriṣyanti


MiddleSingularDualPlural
Firstsūriṣye sūriṣyāvahe sūriṣyāmahe
Secondsūriṣyase sūriṣyethe sūriṣyadhve
Thirdsūriṣyate sūriṣyete sūriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūritāsmi sūritāsvaḥ sūritāsmaḥ
Secondsūritāsi sūritāsthaḥ sūritāstha
Thirdsūritā sūritārau sūritāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣūra suṣūriva suṣūrima
Secondsuṣūritha suṣūrathuḥ suṣūra
Thirdsuṣūra suṣūratuḥ suṣūruḥ


MiddleSingularDualPlural
Firstsuṣūre suṣūrivahe suṣūrimahe
Secondsuṣūriṣe suṣūrāthe suṣūridhve
Thirdsuṣūre suṣūrāte suṣūrire


Benedictive

ActiveSingularDualPlural
Firstsūryāsam sūryāsva sūryāsma
Secondsūryāḥ sūryāstam sūryāsta
Thirdsūryāt sūryāstām sūryāsuḥ

Participles

Past Passive Participle
sūrta m. n. sūrtā f.

Past Active Participle
sūrtavat m. n. sūrtavatī f.

Present Active Participle
sūryat m. n. sūryantī f.

Present Middle Participle
sūryamāṇa m. n. sūryamāṇā f.

Present Passive Participle
sūryamāṇa m. n. sūryamāṇā f.

Future Active Participle
sūriṣyat m. n. sūriṣyantī f.

Future Middle Participle
sūriṣyamāṇa m. n. sūriṣyamāṇā f.

Future Passive Participle
sūritavya m. n. sūritavyā f.

Future Passive Participle
sūrya m. n. sūryā f.

Future Passive Participle
sūraṇīya m. n. sūraṇīyā f.

Perfect Active Participle
suṣūrvas m. n. suṣūruṣī f.

Perfect Middle Participle
suṣūrāṇa m. n. suṣūrāṇā f.

Indeclinable forms

Infinitive
sūritum

Absolutive
sūrtvā

Absolutive
-sūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria