Declension table of ?sūriṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūriṣyamāṇā | sūriṣyamāṇe | sūriṣyamāṇāḥ |
Vocative | sūriṣyamāṇe | sūriṣyamāṇe | sūriṣyamāṇāḥ |
Accusative | sūriṣyamāṇām | sūriṣyamāṇe | sūriṣyamāṇāḥ |
Instrumental | sūriṣyamāṇayā | sūriṣyamāṇābhyām | sūriṣyamāṇābhiḥ |
Dative | sūriṣyamāṇāyai | sūriṣyamāṇābhyām | sūriṣyamāṇābhyaḥ |
Ablative | sūriṣyamāṇāyāḥ | sūriṣyamāṇābhyām | sūriṣyamāṇābhyaḥ |
Genitive | sūriṣyamāṇāyāḥ | sūriṣyamāṇayoḥ | sūriṣyamāṇānām |
Locative | sūriṣyamāṇāyām | sūriṣyamāṇayoḥ | sūriṣyamāṇāsu |