Declension table of ?sūriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūriṣyamāṇā sūriṣyamāṇe sūriṣyamāṇāḥ
Vocativesūriṣyamāṇe sūriṣyamāṇe sūriṣyamāṇāḥ
Accusativesūriṣyamāṇām sūriṣyamāṇe sūriṣyamāṇāḥ
Instrumentalsūriṣyamāṇayā sūriṣyamāṇābhyām sūriṣyamāṇābhiḥ
Dativesūriṣyamāṇāyai sūriṣyamāṇābhyām sūriṣyamāṇābhyaḥ
Ablativesūriṣyamāṇāyāḥ sūriṣyamāṇābhyām sūriṣyamāṇābhyaḥ
Genitivesūriṣyamāṇāyāḥ sūriṣyamāṇayoḥ sūriṣyamāṇānām
Locativesūriṣyamāṇāyām sūriṣyamāṇayoḥ sūriṣyamāṇāsu

Adverb -sūriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria