Declension table of ?sūriṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūriṣyamāṇam | sūriṣyamāṇe | sūriṣyamāṇāni |
Vocative | sūriṣyamāṇa | sūriṣyamāṇe | sūriṣyamāṇāni |
Accusative | sūriṣyamāṇam | sūriṣyamāṇe | sūriṣyamāṇāni |
Instrumental | sūriṣyamāṇena | sūriṣyamāṇābhyām | sūriṣyamāṇaiḥ |
Dative | sūriṣyamāṇāya | sūriṣyamāṇābhyām | sūriṣyamāṇebhyaḥ |
Ablative | sūriṣyamāṇāt | sūriṣyamāṇābhyām | sūriṣyamāṇebhyaḥ |
Genitive | sūriṣyamāṇasya | sūriṣyamāṇayoḥ | sūriṣyamāṇānām |
Locative | sūriṣyamāṇe | sūriṣyamāṇayoḥ | sūriṣyamāṇeṣu |