Declension table of ?sūritavya

Deva

MasculineSingularDualPlural
Nominativesūritavyaḥ sūritavyau sūritavyāḥ
Vocativesūritavya sūritavyau sūritavyāḥ
Accusativesūritavyam sūritavyau sūritavyān
Instrumentalsūritavyena sūritavyābhyām sūritavyaiḥ sūritavyebhiḥ
Dativesūritavyāya sūritavyābhyām sūritavyebhyaḥ
Ablativesūritavyāt sūritavyābhyām sūritavyebhyaḥ
Genitivesūritavyasya sūritavyayoḥ sūritavyānām
Locativesūritavye sūritavyayoḥ sūritavyeṣu

Compound sūritavya -

Adverb -sūritavyam -sūritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria