Declension table of ?sūryantī

Deva

FeminineSingularDualPlural
Nominativesūryantī sūryantyau sūryantyaḥ
Vocativesūryanti sūryantyau sūryantyaḥ
Accusativesūryantīm sūryantyau sūryantīḥ
Instrumentalsūryantyā sūryantībhyām sūryantībhiḥ
Dativesūryantyai sūryantībhyām sūryantībhyaḥ
Ablativesūryantyāḥ sūryantībhyām sūryantībhyaḥ
Genitivesūryantyāḥ sūryantyoḥ sūryantīnām
Locativesūryantyām sūryantyoḥ sūryantīṣu

Compound sūryanti - sūryantī -

Adverb -sūryanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria