Declension table of ?sūraṇīya

Deva

MasculineSingularDualPlural
Nominativesūraṇīyaḥ sūraṇīyau sūraṇīyāḥ
Vocativesūraṇīya sūraṇīyau sūraṇīyāḥ
Accusativesūraṇīyam sūraṇīyau sūraṇīyān
Instrumentalsūraṇīyena sūraṇīyābhyām sūraṇīyaiḥ sūraṇīyebhiḥ
Dativesūraṇīyāya sūraṇīyābhyām sūraṇīyebhyaḥ
Ablativesūraṇīyāt sūraṇīyābhyām sūraṇīyebhyaḥ
Genitivesūraṇīyasya sūraṇīyayoḥ sūraṇīyānām
Locativesūraṇīye sūraṇīyayoḥ sūraṇīyeṣu

Compound sūraṇīya -

Adverb -sūraṇīyam -sūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria