Declension table of ?sūrtavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūrtavatī | sūrtavatyau | sūrtavatyaḥ |
Vocative | sūrtavati | sūrtavatyau | sūrtavatyaḥ |
Accusative | sūrtavatīm | sūrtavatyau | sūrtavatīḥ |
Instrumental | sūrtavatyā | sūrtavatībhyām | sūrtavatībhiḥ |
Dative | sūrtavatyai | sūrtavatībhyām | sūrtavatībhyaḥ |
Ablative | sūrtavatyāḥ | sūrtavatībhyām | sūrtavatībhyaḥ |
Genitive | sūrtavatyāḥ | sūrtavatyoḥ | sūrtavatīnām |
Locative | sūrtavatyām | sūrtavatyoḥ | sūrtavatīṣu |