Declension table of ?sūrtavatī

Deva

FeminineSingularDualPlural
Nominativesūrtavatī sūrtavatyau sūrtavatyaḥ
Vocativesūrtavati sūrtavatyau sūrtavatyaḥ
Accusativesūrtavatīm sūrtavatyau sūrtavatīḥ
Instrumentalsūrtavatyā sūrtavatībhyām sūrtavatībhiḥ
Dativesūrtavatyai sūrtavatībhyām sūrtavatībhyaḥ
Ablativesūrtavatyāḥ sūrtavatībhyām sūrtavatībhyaḥ
Genitivesūrtavatyāḥ sūrtavatyoḥ sūrtavatīnām
Locativesūrtavatyām sūrtavatyoḥ sūrtavatīṣu

Compound sūrtavati - sūrtavatī -

Adverb -sūrtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria