Declension table of ?suṣūrvas

Deva

MasculineSingularDualPlural
Nominativesuṣūrvān suṣūrvāṃsau suṣūrvāṃsaḥ
Vocativesuṣūrvan suṣūrvāṃsau suṣūrvāṃsaḥ
Accusativesuṣūrvāṃsam suṣūrvāṃsau suṣūruṣaḥ
Instrumentalsuṣūruṣā suṣūrvadbhyām suṣūrvadbhiḥ
Dativesuṣūruṣe suṣūrvadbhyām suṣūrvadbhyaḥ
Ablativesuṣūruṣaḥ suṣūrvadbhyām suṣūrvadbhyaḥ
Genitivesuṣūruṣaḥ suṣūruṣoḥ suṣūruṣām
Locativesuṣūruṣi suṣūruṣoḥ suṣūrvatsu

Compound suṣūrvat -

Adverb -suṣūrvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria