Declension table of ?sūriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesūriṣyamāṇaḥ sūriṣyamāṇau sūriṣyamāṇāḥ
Vocativesūriṣyamāṇa sūriṣyamāṇau sūriṣyamāṇāḥ
Accusativesūriṣyamāṇam sūriṣyamāṇau sūriṣyamāṇān
Instrumentalsūriṣyamāṇena sūriṣyamāṇābhyām sūriṣyamāṇaiḥ sūriṣyamāṇebhiḥ
Dativesūriṣyamāṇāya sūriṣyamāṇābhyām sūriṣyamāṇebhyaḥ
Ablativesūriṣyamāṇāt sūriṣyamāṇābhyām sūriṣyamāṇebhyaḥ
Genitivesūriṣyamāṇasya sūriṣyamāṇayoḥ sūriṣyamāṇānām
Locativesūriṣyamāṇe sūriṣyamāṇayoḥ sūriṣyamāṇeṣu

Compound sūriṣyamāṇa -

Adverb -sūriṣyamāṇam -sūriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria