Declension table of ?sūryamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryamāṇam | sūryamāṇe | sūryamāṇāni |
Vocative | sūryamāṇa | sūryamāṇe | sūryamāṇāni |
Accusative | sūryamāṇam | sūryamāṇe | sūryamāṇāni |
Instrumental | sūryamāṇena | sūryamāṇābhyām | sūryamāṇaiḥ |
Dative | sūryamāṇāya | sūryamāṇābhyām | sūryamāṇebhyaḥ |
Ablative | sūryamāṇāt | sūryamāṇābhyām | sūryamāṇebhyaḥ |
Genitive | sūryamāṇasya | sūryamāṇayoḥ | sūryamāṇānām |
Locative | sūryamāṇe | sūryamāṇayoḥ | sūryamāṇeṣu |