Declension table of ?sūryamāṇa

Deva

NeuterSingularDualPlural
Nominativesūryamāṇam sūryamāṇe sūryamāṇāni
Vocativesūryamāṇa sūryamāṇe sūryamāṇāni
Accusativesūryamāṇam sūryamāṇe sūryamāṇāni
Instrumentalsūryamāṇena sūryamāṇābhyām sūryamāṇaiḥ
Dativesūryamāṇāya sūryamāṇābhyām sūryamāṇebhyaḥ
Ablativesūryamāṇāt sūryamāṇābhyām sūryamāṇebhyaḥ
Genitivesūryamāṇasya sūryamāṇayoḥ sūryamāṇānām
Locativesūryamāṇe sūryamāṇayoḥ sūryamāṇeṣu

Compound sūryamāṇa -

Adverb -sūryamāṇam -sūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria