Declension table of ?sūriṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūriṣyan | sūriṣyantau | sūriṣyantaḥ |
Vocative | sūriṣyan | sūriṣyantau | sūriṣyantaḥ |
Accusative | sūriṣyantam | sūriṣyantau | sūriṣyataḥ |
Instrumental | sūriṣyatā | sūriṣyadbhyām | sūriṣyadbhiḥ |
Dative | sūriṣyate | sūriṣyadbhyām | sūriṣyadbhyaḥ |
Ablative | sūriṣyataḥ | sūriṣyadbhyām | sūriṣyadbhyaḥ |
Genitive | sūriṣyataḥ | sūriṣyatoḥ | sūriṣyatām |
Locative | sūriṣyati | sūriṣyatoḥ | sūriṣyatsu |