तिङन्तावली ?सूर्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूर्यति
सूर्यतः
सूर्यन्ति
मध्यम
सूर्यसि
सूर्यथः
सूर्यथ
उत्तम
सूर्यामि
सूर्यावः
सूर्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूर्यते
सूर्येते
सूर्यन्ते
मध्यम
सूर्यसे
सूर्येथे
सूर्यध्वे
उत्तम
सूर्ये
सूर्यावहे
सूर्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
सूर्यते
सूर्येते
सूर्यन्ते
मध्यम
सूर्यसे
सूर्येथे
सूर्यध्वे
उत्तम
सूर्ये
सूर्यावहे
सूर्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असूर्यत्
असूर्यताम्
असूर्यन्
मध्यम
असूर्यः
असूर्यतम्
असूर्यत
उत्तम
असूर्यम्
असूर्याव
असूर्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असूर्यत
असूर्येताम्
असूर्यन्त
मध्यम
असूर्यथाः
असूर्येथाम्
असूर्यध्वम्
उत्तम
असूर्ये
असूर्यावहि
असूर्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असूर्यत
असूर्येताम्
असूर्यन्त
मध्यम
असूर्यथाः
असूर्येथाम्
असूर्यध्वम्
उत्तम
असूर्ये
असूर्यावहि
असूर्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूर्येत्
सूर्येताम्
सूर्येयुः
मध्यम
सूर्येः
सूर्येतम्
सूर्येत
उत्तम
सूर्येयम्
सूर्येव
सूर्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूर्येत
सूर्येयाताम्
सूर्येरन्
मध्यम
सूर्येथाः
सूर्येयाथाम्
सूर्येध्वम्
उत्तम
सूर्येय
सूर्येवहि
सूर्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सूर्येत
सूर्येयाताम्
सूर्येरन्
मध्यम
सूर्येथाः
सूर्येयाथाम्
सूर्येध्वम्
उत्तम
सूर्येय
सूर्येवहि
सूर्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूर्यतु
सूर्यताम्
सूर्यन्तु
मध्यम
सूर्य
सूर्यतम्
सूर्यत
उत्तम
सूर्याणि
सूर्याव
सूर्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूर्यताम्
सूर्येताम्
सूर्यन्ताम्
मध्यम
सूर्यस्व
सूर्येथाम्
सूर्यध्वम्
उत्तम
सूर्यै
सूर्यावहै
सूर्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सूर्यताम्
सूर्येताम्
सूर्यन्ताम्
मध्यम
सूर्यस्व
सूर्येथाम्
सूर्यध्वम्
उत्तम
सूर्यै
सूर्यावहै
सूर्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूरिष्यति
सूरिष्यतः
सूरिष्यन्ति
मध्यम
सूरिष्यसि
सूरिष्यथः
सूरिष्यथ
उत्तम
सूरिष्यामि
सूरिष्यावः
सूरिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूरिष्यते
सूरिष्येते
सूरिष्यन्ते
मध्यम
सूरिष्यसे
सूरिष्येथे
सूरिष्यध्वे
उत्तम
सूरिष्ये
सूरिष्यावहे
सूरिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूरिता
सूरितारौ
सूरितारः
मध्यम
सूरितासि
सूरितास्थः
सूरितास्थ
उत्तम
सूरितास्मि
सूरितास्वः
सूरितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुषूर
सुषूरतुः
सुषूरुः
मध्यम
सुषूरिथ
सुषूरथुः
सुषूर
उत्तम
सुषूर
सुषूरिव
सुषूरिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सुषूरे
सुषूराते
सुषूरिरे
मध्यम
सुषूरिषे
सुषूराथे
सुषूरिध्वे
उत्तम
सुषूरे
सुषूरिवहे
सुषूरिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूर्यात्
सूर्यास्ताम्
सूर्यासुः
मध्यम
सूर्याः
सूर्यास्तम्
सूर्यास्त
उत्तम
सूर्यासम्
सूर्यास्व
सूर्यास्म
कृदन्त
क्त
सूर्त
m.
n.
सूर्ता
f.
क्तवतु
सूर्तवत्
m.
n.
सूर्तवती
f.
शतृ
सूर्यत्
m.
n.
सूर्यन्ती
f.
शानच्
सूर्यमाण
m.
n.
सूर्यमाणा
f.
शानच् कर्मणि
सूर्यमाण
m.
n.
सूर्यमाणा
f.
लुडादेश पर
सूरिष्यत्
m.
n.
सूरिष्यन्ती
f.
लुडादेश आत्म
सूरिष्यमाण
m.
n.
सूरिष्यमाणा
f.
तव्य
सूरितव्य
m.
n.
सूरितव्या
f.
यत्
सूर्य
m.
n.
सूर्या
f.
अनीयर्
सूरणीय
m.
n.
सूरणीया
f.
लिडादेश पर
सुषूर्वस्
m.
n.
सुषूरुषी
f.
लिडादेश आत्म
सुषूराण
m.
n.
सुषूराणा
f.
अव्यय
तुमुन्
सूरितुम्
क्त्वा
सूर्त्वा
ल्यप्
॰सूर्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024