Declension table of ?sūryat

Deva

MasculineSingularDualPlural
Nominativesūryan sūryantau sūryantaḥ
Vocativesūryan sūryantau sūryantaḥ
Accusativesūryantam sūryantau sūryataḥ
Instrumentalsūryatā sūryadbhyām sūryadbhiḥ
Dativesūryate sūryadbhyām sūryadbhyaḥ
Ablativesūryataḥ sūryadbhyām sūryadbhyaḥ
Genitivesūryataḥ sūryatoḥ sūryatām
Locativesūryati sūryatoḥ sūryatsu

Compound sūryat -

Adverb -sūryantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria