Declension table of ?suṣūruṣī

Deva

FeminineSingularDualPlural
Nominativesuṣūruṣī suṣūruṣyau suṣūruṣyaḥ
Vocativesuṣūruṣi suṣūruṣyau suṣūruṣyaḥ
Accusativesuṣūruṣīm suṣūruṣyau suṣūruṣīḥ
Instrumentalsuṣūruṣyā suṣūruṣībhyām suṣūruṣībhiḥ
Dativesuṣūruṣyai suṣūruṣībhyām suṣūruṣībhyaḥ
Ablativesuṣūruṣyāḥ suṣūruṣībhyām suṣūruṣībhyaḥ
Genitivesuṣūruṣyāḥ suṣūruṣyoḥ suṣūruṣīṇām
Locativesuṣūruṣyām suṣūruṣyoḥ suṣūruṣīṣu

Compound suṣūruṣi - suṣūruṣī -

Adverb -suṣūruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria