Declension table of sūrya

Deva

NeuterSingularDualPlural
Nominativesūryam sūrye sūryāṇi
Vocativesūrya sūrye sūryāṇi
Accusativesūryam sūrye sūryāṇi
Instrumentalsūryeṇa sūryābhyām sūryaiḥ
Dativesūryāya sūryābhyām sūryebhyaḥ
Ablativesūryāt sūryābhyām sūryebhyaḥ
Genitivesūryasya sūryayoḥ sūryāṇām
Locativesūrye sūryayoḥ sūryeṣu

Compound sūrya -

Adverb -sūryam -sūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria