Declension table of ?sūryat

Deva

NeuterSingularDualPlural
Nominativesūryat sūryantī sūryatī sūryanti
Vocativesūryat sūryantī sūryatī sūryanti
Accusativesūryat sūryantī sūryatī sūryanti
Instrumentalsūryatā sūryadbhyām sūryadbhiḥ
Dativesūryate sūryadbhyām sūryadbhyaḥ
Ablativesūryataḥ sūryadbhyām sūryadbhyaḥ
Genitivesūryataḥ sūryatoḥ sūryatām
Locativesūryati sūryatoḥ sūryatsu

Adverb -sūryatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria