Declension table of ?sūrtavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūrtavān | sūrtavantau | sūrtavantaḥ |
Vocative | sūrtavan | sūrtavantau | sūrtavantaḥ |
Accusative | sūrtavantam | sūrtavantau | sūrtavataḥ |
Instrumental | sūrtavatā | sūrtavadbhyām | sūrtavadbhiḥ |
Dative | sūrtavate | sūrtavadbhyām | sūrtavadbhyaḥ |
Ablative | sūrtavataḥ | sūrtavadbhyām | sūrtavadbhyaḥ |
Genitive | sūrtavataḥ | sūrtavatoḥ | sūrtavatām |
Locative | sūrtavati | sūrtavatoḥ | sūrtavatsu |