Declension table of ?sūrtavat

Deva

MasculineSingularDualPlural
Nominativesūrtavān sūrtavantau sūrtavantaḥ
Vocativesūrtavan sūrtavantau sūrtavantaḥ
Accusativesūrtavantam sūrtavantau sūrtavataḥ
Instrumentalsūrtavatā sūrtavadbhyām sūrtavadbhiḥ
Dativesūrtavate sūrtavadbhyām sūrtavadbhyaḥ
Ablativesūrtavataḥ sūrtavadbhyām sūrtavadbhyaḥ
Genitivesūrtavataḥ sūrtavatoḥ sūrtavatām
Locativesūrtavati sūrtavatoḥ sūrtavatsu

Compound sūrtavat -

Adverb -sūrtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria