Declension table of ?suṣūrvas

Deva

NeuterSingularDualPlural
Nominativesuṣūrvat suṣūruṣī suṣūrvāṃsi
Vocativesuṣūrvat suṣūruṣī suṣūrvāṃsi
Accusativesuṣūrvat suṣūruṣī suṣūrvāṃsi
Instrumentalsuṣūruṣā suṣūrvadbhyām suṣūrvadbhiḥ
Dativesuṣūruṣe suṣūrvadbhyām suṣūrvadbhyaḥ
Ablativesuṣūruṣaḥ suṣūrvadbhyām suṣūrvadbhyaḥ
Genitivesuṣūruṣaḥ suṣūruṣoḥ suṣūruṣām
Locativesuṣūruṣi suṣūruṣoḥ suṣūrvatsu

Compound suṣūrvat -

Adverb -suṣūrvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria