Declension table of sūrya

Deva

MasculineSingularDualPlural
Nominativesūryaḥ sūryau sūryāḥ
Vocativesūrya sūryau sūryāḥ
Accusativesūryam sūryau sūryān
Instrumentalsūryeṇa sūryābhyām sūryaiḥ sūryebhiḥ
Dativesūryāya sūryābhyām sūryebhyaḥ
Ablativesūryāt sūryābhyām sūryebhyaḥ
Genitivesūryasya sūryayoḥ sūryāṇām
Locativesūrye sūryayoḥ sūryeṣu

Compound sūrya -

Adverb -sūryam -sūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria