Declension table of ?sūryamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryamāṇā | sūryamāṇe | sūryamāṇāḥ |
Vocative | sūryamāṇe | sūryamāṇe | sūryamāṇāḥ |
Accusative | sūryamāṇām | sūryamāṇe | sūryamāṇāḥ |
Instrumental | sūryamāṇayā | sūryamāṇābhyām | sūryamāṇābhiḥ |
Dative | sūryamāṇāyai | sūryamāṇābhyām | sūryamāṇābhyaḥ |
Ablative | sūryamāṇāyāḥ | sūryamāṇābhyām | sūryamāṇābhyaḥ |
Genitive | sūryamāṇāyāḥ | sūryamāṇayoḥ | sūryamāṇānām |
Locative | sūryamāṇāyām | sūryamāṇayoḥ | sūryamāṇāsu |