Declension table of ?sūryamāṇa

Deva

MasculineSingularDualPlural
Nominativesūryamāṇaḥ sūryamāṇau sūryamāṇāḥ
Vocativesūryamāṇa sūryamāṇau sūryamāṇāḥ
Accusativesūryamāṇam sūryamāṇau sūryamāṇān
Instrumentalsūryamāṇena sūryamāṇābhyām sūryamāṇaiḥ sūryamāṇebhiḥ
Dativesūryamāṇāya sūryamāṇābhyām sūryamāṇebhyaḥ
Ablativesūryamāṇāt sūryamāṇābhyām sūryamāṇebhyaḥ
Genitivesūryamāṇasya sūryamāṇayoḥ sūryamāṇānām
Locativesūryamāṇe sūryamāṇayoḥ sūryamāṇeṣu

Compound sūryamāṇa -

Adverb -sūryamāṇam -sūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria