Declension table of ?sūriṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūriṣyantī | sūriṣyantyau | sūriṣyantyaḥ |
Vocative | sūriṣyanti | sūriṣyantyau | sūriṣyantyaḥ |
Accusative | sūriṣyantīm | sūriṣyantyau | sūriṣyantīḥ |
Instrumental | sūriṣyantyā | sūriṣyantībhyām | sūriṣyantībhiḥ |
Dative | sūriṣyantyai | sūriṣyantībhyām | sūriṣyantībhyaḥ |
Ablative | sūriṣyantyāḥ | sūriṣyantībhyām | sūriṣyantībhyaḥ |
Genitive | sūriṣyantyāḥ | sūriṣyantyoḥ | sūriṣyantīnām |
Locative | sūriṣyantyām | sūriṣyantyoḥ | sūriṣyantīṣu |