Declension table of ?sūryamāṇā

Deva

FeminineSingularDualPlural
Nominativesūryamāṇā sūryamāṇe sūryamāṇāḥ
Vocativesūryamāṇe sūryamāṇe sūryamāṇāḥ
Accusativesūryamāṇām sūryamāṇe sūryamāṇāḥ
Instrumentalsūryamāṇayā sūryamāṇābhyām sūryamāṇābhiḥ
Dativesūryamāṇāyai sūryamāṇābhyām sūryamāṇābhyaḥ
Ablativesūryamāṇāyāḥ sūryamāṇābhyām sūryamāṇābhyaḥ
Genitivesūryamāṇāyāḥ sūryamāṇayoḥ sūryamāṇānām
Locativesūryamāṇāyām sūryamāṇayoḥ sūryamāṇāsu

Adverb -sūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria