Conjugation tables of ?sṛmbh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
sṛmbhāmi
sṛmbhāvaḥ
sṛmbhāmaḥ
Second
sṛmbhasi
sṛmbhathaḥ
sṛmbhatha
Third
sṛmbhati
sṛmbhataḥ
sṛmbhanti
Middle
Singular
Dual
Plural
First
sṛmbhe
sṛmbhāvahe
sṛmbhāmahe
Second
sṛmbhase
sṛmbhethe
sṛmbhadhve
Third
sṛmbhate
sṛmbhete
sṛmbhante
Passive
Singular
Dual
Plural
First
sṛmbhye
sṛmbhyāvahe
sṛmbhyāmahe
Second
sṛmbhyase
sṛmbhyethe
sṛmbhyadhve
Third
sṛmbhyate
sṛmbhyete
sṛmbhyante
Imperfect
Active
Singular
Dual
Plural
First
asṛmbham
asṛmbhāva
asṛmbhāma
Second
asṛmbhaḥ
asṛmbhatam
asṛmbhata
Third
asṛmbhat
asṛmbhatām
asṛmbhan
Middle
Singular
Dual
Plural
First
asṛmbhe
asṛmbhāvahi
asṛmbhāmahi
Second
asṛmbhathāḥ
asṛmbhethām
asṛmbhadhvam
Third
asṛmbhata
asṛmbhetām
asṛmbhanta
Passive
Singular
Dual
Plural
First
asṛmbhye
asṛmbhyāvahi
asṛmbhyāmahi
Second
asṛmbhyathāḥ
asṛmbhyethām
asṛmbhyadhvam
Third
asṛmbhyata
asṛmbhyetām
asṛmbhyanta
Optative
Active
Singular
Dual
Plural
First
sṛmbheyam
sṛmbheva
sṛmbhema
Second
sṛmbheḥ
sṛmbhetam
sṛmbheta
Third
sṛmbhet
sṛmbhetām
sṛmbheyuḥ
Middle
Singular
Dual
Plural
First
sṛmbheya
sṛmbhevahi
sṛmbhemahi
Second
sṛmbhethāḥ
sṛmbheyāthām
sṛmbhedhvam
Third
sṛmbheta
sṛmbheyātām
sṛmbheran
Passive
Singular
Dual
Plural
First
sṛmbhyeya
sṛmbhyevahi
sṛmbhyemahi
Second
sṛmbhyethāḥ
sṛmbhyeyāthām
sṛmbhyedhvam
Third
sṛmbhyeta
sṛmbhyeyātām
sṛmbhyeran
Imperative
Active
Singular
Dual
Plural
First
sṛmbhāṇi
sṛmbhāva
sṛmbhāma
Second
sṛmbha
sṛmbhatam
sṛmbhata
Third
sṛmbhatu
sṛmbhatām
sṛmbhantu
Middle
Singular
Dual
Plural
First
sṛmbhai
sṛmbhāvahai
sṛmbhāmahai
Second
sṛmbhasva
sṛmbhethām
sṛmbhadhvam
Third
sṛmbhatām
sṛmbhetām
sṛmbhantām
Passive
Singular
Dual
Plural
First
sṛmbhyai
sṛmbhyāvahai
sṛmbhyāmahai
Second
sṛmbhyasva
sṛmbhyethām
sṛmbhyadhvam
Third
sṛmbhyatām
sṛmbhyetām
sṛmbhyantām
Future
Active
Singular
Dual
Plural
First
sṛmbhiṣyāmi
sṛmbhiṣyāvaḥ
sṛmbhiṣyāmaḥ
Second
sṛmbhiṣyasi
sṛmbhiṣyathaḥ
sṛmbhiṣyatha
Third
sṛmbhiṣyati
sṛmbhiṣyataḥ
sṛmbhiṣyanti
Middle
Singular
Dual
Plural
First
sṛmbhiṣye
sṛmbhiṣyāvahe
sṛmbhiṣyāmahe
Second
sṛmbhiṣyase
sṛmbhiṣyethe
sṛmbhiṣyadhve
Third
sṛmbhiṣyate
sṛmbhiṣyete
sṛmbhiṣyante
Future2
Active
Singular
Dual
Plural
First
sṛmbhitāsmi
sṛmbhitāsvaḥ
sṛmbhitāsmaḥ
Second
sṛmbhitāsi
sṛmbhitāsthaḥ
sṛmbhitāstha
Third
sṛmbhitā
sṛmbhitārau
sṛmbhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
sasṛmbha
sasṛmbhiva
sasṛmbhima
Second
sasṛmbhitha
sasṛmbhathuḥ
sasṛmbha
Third
sasṛmbha
sasṛmbhatuḥ
sasṛmbhuḥ
Middle
Singular
Dual
Plural
First
sasṛmbhe
sasṛmbhivahe
sasṛmbhimahe
Second
sasṛmbhiṣe
sasṛmbhāthe
sasṛmbhidhve
Third
sasṛmbhe
sasṛmbhāte
sasṛmbhire
Benedictive
Active
Singular
Dual
Plural
First
sṛmbhyāsam
sṛmbhyāsva
sṛmbhyāsma
Second
sṛmbhyāḥ
sṛmbhyāstam
sṛmbhyāsta
Third
sṛmbhyāt
sṛmbhyāstām
sṛmbhyāsuḥ
Participles
Past Passive Participle
sṛmbhita
m.
n.
sṛmbhitā
f.
Past Active Participle
sṛmbhitavat
m.
n.
sṛmbhitavatī
f.
Present Active Participle
sṛmbhat
m.
n.
sṛmbhantī
f.
Present Middle Participle
sṛmbhamāṇa
m.
n.
sṛmbhamāṇā
f.
Present Passive Participle
sṛmbhyamāṇa
m.
n.
sṛmbhyamāṇā
f.
Future Active Participle
sṛmbhiṣyat
m.
n.
sṛmbhiṣyantī
f.
Future Middle Participle
sṛmbhiṣyamāṇa
m.
n.
sṛmbhiṣyamāṇā
f.
Future Passive Participle
sṛmbhitavya
m.
n.
sṛmbhitavyā
f.
Future Passive Participle
sṛmbhya
m.
n.
sṛmbhyā
f.
Future Passive Participle
sṛmbhaṇīya
m.
n.
sṛmbhaṇīyā
f.
Perfect Active Participle
sasṛmbhvas
m.
n.
sasṛmbhuṣī
f.
Perfect Middle Participle
sasṛmbhāṇa
m.
n.
sasṛmbhāṇā
f.
Indeclinable forms
Infinitive
sṛmbhitum
Absolutive
sṛmbhitvā
Absolutive
-sṛmbhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024