Conjugation tables of ?sṛmbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsṛmbhāmi sṛmbhāvaḥ sṛmbhāmaḥ
Secondsṛmbhasi sṛmbhathaḥ sṛmbhatha
Thirdsṛmbhati sṛmbhataḥ sṛmbhanti


MiddleSingularDualPlural
Firstsṛmbhe sṛmbhāvahe sṛmbhāmahe
Secondsṛmbhase sṛmbhethe sṛmbhadhve
Thirdsṛmbhate sṛmbhete sṛmbhante


PassiveSingularDualPlural
Firstsṛmbhye sṛmbhyāvahe sṛmbhyāmahe
Secondsṛmbhyase sṛmbhyethe sṛmbhyadhve
Thirdsṛmbhyate sṛmbhyete sṛmbhyante


Imperfect

ActiveSingularDualPlural
Firstasṛmbham asṛmbhāva asṛmbhāma
Secondasṛmbhaḥ asṛmbhatam asṛmbhata
Thirdasṛmbhat asṛmbhatām asṛmbhan


MiddleSingularDualPlural
Firstasṛmbhe asṛmbhāvahi asṛmbhāmahi
Secondasṛmbhathāḥ asṛmbhethām asṛmbhadhvam
Thirdasṛmbhata asṛmbhetām asṛmbhanta


PassiveSingularDualPlural
Firstasṛmbhye asṛmbhyāvahi asṛmbhyāmahi
Secondasṛmbhyathāḥ asṛmbhyethām asṛmbhyadhvam
Thirdasṛmbhyata asṛmbhyetām asṛmbhyanta


Optative

ActiveSingularDualPlural
Firstsṛmbheyam sṛmbheva sṛmbhema
Secondsṛmbheḥ sṛmbhetam sṛmbheta
Thirdsṛmbhet sṛmbhetām sṛmbheyuḥ


MiddleSingularDualPlural
Firstsṛmbheya sṛmbhevahi sṛmbhemahi
Secondsṛmbhethāḥ sṛmbheyāthām sṛmbhedhvam
Thirdsṛmbheta sṛmbheyātām sṛmbheran


PassiveSingularDualPlural
Firstsṛmbhyeya sṛmbhyevahi sṛmbhyemahi
Secondsṛmbhyethāḥ sṛmbhyeyāthām sṛmbhyedhvam
Thirdsṛmbhyeta sṛmbhyeyātām sṛmbhyeran


Imperative

ActiveSingularDualPlural
Firstsṛmbhāṇi sṛmbhāva sṛmbhāma
Secondsṛmbha sṛmbhatam sṛmbhata
Thirdsṛmbhatu sṛmbhatām sṛmbhantu


MiddleSingularDualPlural
Firstsṛmbhai sṛmbhāvahai sṛmbhāmahai
Secondsṛmbhasva sṛmbhethām sṛmbhadhvam
Thirdsṛmbhatām sṛmbhetām sṛmbhantām


PassiveSingularDualPlural
Firstsṛmbhyai sṛmbhyāvahai sṛmbhyāmahai
Secondsṛmbhyasva sṛmbhyethām sṛmbhyadhvam
Thirdsṛmbhyatām sṛmbhyetām sṛmbhyantām


Future

ActiveSingularDualPlural
Firstsṛmbhiṣyāmi sṛmbhiṣyāvaḥ sṛmbhiṣyāmaḥ
Secondsṛmbhiṣyasi sṛmbhiṣyathaḥ sṛmbhiṣyatha
Thirdsṛmbhiṣyati sṛmbhiṣyataḥ sṛmbhiṣyanti


MiddleSingularDualPlural
Firstsṛmbhiṣye sṛmbhiṣyāvahe sṛmbhiṣyāmahe
Secondsṛmbhiṣyase sṛmbhiṣyethe sṛmbhiṣyadhve
Thirdsṛmbhiṣyate sṛmbhiṣyete sṛmbhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsṛmbhitāsmi sṛmbhitāsvaḥ sṛmbhitāsmaḥ
Secondsṛmbhitāsi sṛmbhitāsthaḥ sṛmbhitāstha
Thirdsṛmbhitā sṛmbhitārau sṛmbhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasṛmbha sasṛmbhiva sasṛmbhima
Secondsasṛmbhitha sasṛmbhathuḥ sasṛmbha
Thirdsasṛmbha sasṛmbhatuḥ sasṛmbhuḥ


MiddleSingularDualPlural
Firstsasṛmbhe sasṛmbhivahe sasṛmbhimahe
Secondsasṛmbhiṣe sasṛmbhāthe sasṛmbhidhve
Thirdsasṛmbhe sasṛmbhāte sasṛmbhire


Benedictive

ActiveSingularDualPlural
Firstsṛmbhyāsam sṛmbhyāsva sṛmbhyāsma
Secondsṛmbhyāḥ sṛmbhyāstam sṛmbhyāsta
Thirdsṛmbhyāt sṛmbhyāstām sṛmbhyāsuḥ

Participles

Past Passive Participle
sṛmbhita m. n. sṛmbhitā f.

Past Active Participle
sṛmbhitavat m. n. sṛmbhitavatī f.

Present Active Participle
sṛmbhat m. n. sṛmbhantī f.

Present Middle Participle
sṛmbhamāṇa m. n. sṛmbhamāṇā f.

Present Passive Participle
sṛmbhyamāṇa m. n. sṛmbhyamāṇā f.

Future Active Participle
sṛmbhiṣyat m. n. sṛmbhiṣyantī f.

Future Middle Participle
sṛmbhiṣyamāṇa m. n. sṛmbhiṣyamāṇā f.

Future Passive Participle
sṛmbhitavya m. n. sṛmbhitavyā f.

Future Passive Participle
sṛmbhya m. n. sṛmbhyā f.

Future Passive Participle
sṛmbhaṇīya m. n. sṛmbhaṇīyā f.

Perfect Active Participle
sasṛmbhvas m. n. sasṛmbhuṣī f.

Perfect Middle Participle
sasṛmbhāṇa m. n. sasṛmbhāṇā f.

Indeclinable forms

Infinitive
sṛmbhitum

Absolutive
sṛmbhitvā

Absolutive
-sṛmbhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria