Declension table of ?sṛmbhyamāṇā

Deva

FeminineSingularDualPlural
Nominativesṛmbhyamāṇā sṛmbhyamāṇe sṛmbhyamāṇāḥ
Vocativesṛmbhyamāṇe sṛmbhyamāṇe sṛmbhyamāṇāḥ
Accusativesṛmbhyamāṇām sṛmbhyamāṇe sṛmbhyamāṇāḥ
Instrumentalsṛmbhyamāṇayā sṛmbhyamāṇābhyām sṛmbhyamāṇābhiḥ
Dativesṛmbhyamāṇāyai sṛmbhyamāṇābhyām sṛmbhyamāṇābhyaḥ
Ablativesṛmbhyamāṇāyāḥ sṛmbhyamāṇābhyām sṛmbhyamāṇābhyaḥ
Genitivesṛmbhyamāṇāyāḥ sṛmbhyamāṇayoḥ sṛmbhyamāṇānām
Locativesṛmbhyamāṇāyām sṛmbhyamāṇayoḥ sṛmbhyamāṇāsu

Adverb -sṛmbhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria