Declension table of ?sṛmbhiṣyantī

Deva

FeminineSingularDualPlural
Nominativesṛmbhiṣyantī sṛmbhiṣyantyau sṛmbhiṣyantyaḥ
Vocativesṛmbhiṣyanti sṛmbhiṣyantyau sṛmbhiṣyantyaḥ
Accusativesṛmbhiṣyantīm sṛmbhiṣyantyau sṛmbhiṣyantīḥ
Instrumentalsṛmbhiṣyantyā sṛmbhiṣyantībhyām sṛmbhiṣyantībhiḥ
Dativesṛmbhiṣyantyai sṛmbhiṣyantībhyām sṛmbhiṣyantībhyaḥ
Ablativesṛmbhiṣyantyāḥ sṛmbhiṣyantībhyām sṛmbhiṣyantībhyaḥ
Genitivesṛmbhiṣyantyāḥ sṛmbhiṣyantyoḥ sṛmbhiṣyantīnām
Locativesṛmbhiṣyantyām sṛmbhiṣyantyoḥ sṛmbhiṣyantīṣu

Compound sṛmbhiṣyanti - sṛmbhiṣyantī -

Adverb -sṛmbhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria