Declension table of ?sṛmbhitavatī

Deva

FeminineSingularDualPlural
Nominativesṛmbhitavatī sṛmbhitavatyau sṛmbhitavatyaḥ
Vocativesṛmbhitavati sṛmbhitavatyau sṛmbhitavatyaḥ
Accusativesṛmbhitavatīm sṛmbhitavatyau sṛmbhitavatīḥ
Instrumentalsṛmbhitavatyā sṛmbhitavatībhyām sṛmbhitavatībhiḥ
Dativesṛmbhitavatyai sṛmbhitavatībhyām sṛmbhitavatībhyaḥ
Ablativesṛmbhitavatyāḥ sṛmbhitavatībhyām sṛmbhitavatībhyaḥ
Genitivesṛmbhitavatyāḥ sṛmbhitavatyoḥ sṛmbhitavatīnām
Locativesṛmbhitavatyām sṛmbhitavatyoḥ sṛmbhitavatīṣu

Compound sṛmbhitavati - sṛmbhitavatī -

Adverb -sṛmbhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria