Declension table of ?sṛmbhamāṇa

Deva

MasculineSingularDualPlural
Nominativesṛmbhamāṇaḥ sṛmbhamāṇau sṛmbhamāṇāḥ
Vocativesṛmbhamāṇa sṛmbhamāṇau sṛmbhamāṇāḥ
Accusativesṛmbhamāṇam sṛmbhamāṇau sṛmbhamāṇān
Instrumentalsṛmbhamāṇena sṛmbhamāṇābhyām sṛmbhamāṇaiḥ sṛmbhamāṇebhiḥ
Dativesṛmbhamāṇāya sṛmbhamāṇābhyām sṛmbhamāṇebhyaḥ
Ablativesṛmbhamāṇāt sṛmbhamāṇābhyām sṛmbhamāṇebhyaḥ
Genitivesṛmbhamāṇasya sṛmbhamāṇayoḥ sṛmbhamāṇānām
Locativesṛmbhamāṇe sṛmbhamāṇayoḥ sṛmbhamāṇeṣu

Compound sṛmbhamāṇa -

Adverb -sṛmbhamāṇam -sṛmbhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria