Declension table of ?sṛmbhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesṛmbhiṣyamāṇā sṛmbhiṣyamāṇe sṛmbhiṣyamāṇāḥ
Vocativesṛmbhiṣyamāṇe sṛmbhiṣyamāṇe sṛmbhiṣyamāṇāḥ
Accusativesṛmbhiṣyamāṇām sṛmbhiṣyamāṇe sṛmbhiṣyamāṇāḥ
Instrumentalsṛmbhiṣyamāṇayā sṛmbhiṣyamāṇābhyām sṛmbhiṣyamāṇābhiḥ
Dativesṛmbhiṣyamāṇāyai sṛmbhiṣyamāṇābhyām sṛmbhiṣyamāṇābhyaḥ
Ablativesṛmbhiṣyamāṇāyāḥ sṛmbhiṣyamāṇābhyām sṛmbhiṣyamāṇābhyaḥ
Genitivesṛmbhiṣyamāṇāyāḥ sṛmbhiṣyamāṇayoḥ sṛmbhiṣyamāṇānām
Locativesṛmbhiṣyamāṇāyām sṛmbhiṣyamāṇayoḥ sṛmbhiṣyamāṇāsu

Adverb -sṛmbhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria