Declension table of ?sṛmbhitavya

Deva

MasculineSingularDualPlural
Nominativesṛmbhitavyaḥ sṛmbhitavyau sṛmbhitavyāḥ
Vocativesṛmbhitavya sṛmbhitavyau sṛmbhitavyāḥ
Accusativesṛmbhitavyam sṛmbhitavyau sṛmbhitavyān
Instrumentalsṛmbhitavyena sṛmbhitavyābhyām sṛmbhitavyaiḥ sṛmbhitavyebhiḥ
Dativesṛmbhitavyāya sṛmbhitavyābhyām sṛmbhitavyebhyaḥ
Ablativesṛmbhitavyāt sṛmbhitavyābhyām sṛmbhitavyebhyaḥ
Genitivesṛmbhitavyasya sṛmbhitavyayoḥ sṛmbhitavyānām
Locativesṛmbhitavye sṛmbhitavyayoḥ sṛmbhitavyeṣu

Compound sṛmbhitavya -

Adverb -sṛmbhitavyam -sṛmbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria