Declension table of ?sṛmbhita

Deva

MasculineSingularDualPlural
Nominativesṛmbhitaḥ sṛmbhitau sṛmbhitāḥ
Vocativesṛmbhita sṛmbhitau sṛmbhitāḥ
Accusativesṛmbhitam sṛmbhitau sṛmbhitān
Instrumentalsṛmbhitena sṛmbhitābhyām sṛmbhitaiḥ sṛmbhitebhiḥ
Dativesṛmbhitāya sṛmbhitābhyām sṛmbhitebhyaḥ
Ablativesṛmbhitāt sṛmbhitābhyām sṛmbhitebhyaḥ
Genitivesṛmbhitasya sṛmbhitayoḥ sṛmbhitānām
Locativesṛmbhite sṛmbhitayoḥ sṛmbhiteṣu

Compound sṛmbhita -

Adverb -sṛmbhitam -sṛmbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria