Declension table of ?sṛmbhyamāṇa

Deva

NeuterSingularDualPlural
Nominativesṛmbhyamāṇam sṛmbhyamāṇe sṛmbhyamāṇāni
Vocativesṛmbhyamāṇa sṛmbhyamāṇe sṛmbhyamāṇāni
Accusativesṛmbhyamāṇam sṛmbhyamāṇe sṛmbhyamāṇāni
Instrumentalsṛmbhyamāṇena sṛmbhyamāṇābhyām sṛmbhyamāṇaiḥ
Dativesṛmbhyamāṇāya sṛmbhyamāṇābhyām sṛmbhyamāṇebhyaḥ
Ablativesṛmbhyamāṇāt sṛmbhyamāṇābhyām sṛmbhyamāṇebhyaḥ
Genitivesṛmbhyamāṇasya sṛmbhyamāṇayoḥ sṛmbhyamāṇānām
Locativesṛmbhyamāṇe sṛmbhyamāṇayoḥ sṛmbhyamāṇeṣu

Compound sṛmbhyamāṇa -

Adverb -sṛmbhyamāṇam -sṛmbhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria