Declension table of ?sṛmbhya

Deva

MasculineSingularDualPlural
Nominativesṛmbhyaḥ sṛmbhyau sṛmbhyāḥ
Vocativesṛmbhya sṛmbhyau sṛmbhyāḥ
Accusativesṛmbhyam sṛmbhyau sṛmbhyān
Instrumentalsṛmbhyeṇa sṛmbhyābhyām sṛmbhyaiḥ sṛmbhyebhiḥ
Dativesṛmbhyāya sṛmbhyābhyām sṛmbhyebhyaḥ
Ablativesṛmbhyāt sṛmbhyābhyām sṛmbhyebhyaḥ
Genitivesṛmbhyasya sṛmbhyayoḥ sṛmbhyāṇām
Locativesṛmbhye sṛmbhyayoḥ sṛmbhyeṣu

Compound sṛmbhya -

Adverb -sṛmbhyam -sṛmbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria