Declension table of ?sasṛmbhāṇa

Deva

NeuterSingularDualPlural
Nominativesasṛmbhāṇam sasṛmbhāṇe sasṛmbhāṇāni
Vocativesasṛmbhāṇa sasṛmbhāṇe sasṛmbhāṇāni
Accusativesasṛmbhāṇam sasṛmbhāṇe sasṛmbhāṇāni
Instrumentalsasṛmbhāṇena sasṛmbhāṇābhyām sasṛmbhāṇaiḥ
Dativesasṛmbhāṇāya sasṛmbhāṇābhyām sasṛmbhāṇebhyaḥ
Ablativesasṛmbhāṇāt sasṛmbhāṇābhyām sasṛmbhāṇebhyaḥ
Genitivesasṛmbhāṇasya sasṛmbhāṇayoḥ sasṛmbhāṇānām
Locativesasṛmbhāṇe sasṛmbhāṇayoḥ sasṛmbhāṇeṣu

Compound sasṛmbhāṇa -

Adverb -sasṛmbhāṇam -sasṛmbhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria