Declension table of ?sṛmbhya

Deva

NeuterSingularDualPlural
Nominativesṛmbhyam sṛmbhye sṛmbhyāṇi
Vocativesṛmbhya sṛmbhye sṛmbhyāṇi
Accusativesṛmbhyam sṛmbhye sṛmbhyāṇi
Instrumentalsṛmbhyeṇa sṛmbhyābhyām sṛmbhyaiḥ
Dativesṛmbhyāya sṛmbhyābhyām sṛmbhyebhyaḥ
Ablativesṛmbhyāt sṛmbhyābhyām sṛmbhyebhyaḥ
Genitivesṛmbhyasya sṛmbhyayoḥ sṛmbhyāṇām
Locativesṛmbhye sṛmbhyayoḥ sṛmbhyeṣu

Compound sṛmbhya -

Adverb -sṛmbhyam -sṛmbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria