Declension table of ?sṛmbhaṇīya

Deva

MasculineSingularDualPlural
Nominativesṛmbhaṇīyaḥ sṛmbhaṇīyau sṛmbhaṇīyāḥ
Vocativesṛmbhaṇīya sṛmbhaṇīyau sṛmbhaṇīyāḥ
Accusativesṛmbhaṇīyam sṛmbhaṇīyau sṛmbhaṇīyān
Instrumentalsṛmbhaṇīyena sṛmbhaṇīyābhyām sṛmbhaṇīyaiḥ sṛmbhaṇīyebhiḥ
Dativesṛmbhaṇīyāya sṛmbhaṇīyābhyām sṛmbhaṇīyebhyaḥ
Ablativesṛmbhaṇīyāt sṛmbhaṇīyābhyām sṛmbhaṇīyebhyaḥ
Genitivesṛmbhaṇīyasya sṛmbhaṇīyayoḥ sṛmbhaṇīyānām
Locativesṛmbhaṇīye sṛmbhaṇīyayoḥ sṛmbhaṇīyeṣu

Compound sṛmbhaṇīya -

Adverb -sṛmbhaṇīyam -sṛmbhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria