Declension table of ?sṛmbhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesṛmbhiṣyamāṇaḥ sṛmbhiṣyamāṇau sṛmbhiṣyamāṇāḥ
Vocativesṛmbhiṣyamāṇa sṛmbhiṣyamāṇau sṛmbhiṣyamāṇāḥ
Accusativesṛmbhiṣyamāṇam sṛmbhiṣyamāṇau sṛmbhiṣyamāṇān
Instrumentalsṛmbhiṣyamāṇena sṛmbhiṣyamāṇābhyām sṛmbhiṣyamāṇaiḥ sṛmbhiṣyamāṇebhiḥ
Dativesṛmbhiṣyamāṇāya sṛmbhiṣyamāṇābhyām sṛmbhiṣyamāṇebhyaḥ
Ablativesṛmbhiṣyamāṇāt sṛmbhiṣyamāṇābhyām sṛmbhiṣyamāṇebhyaḥ
Genitivesṛmbhiṣyamāṇasya sṛmbhiṣyamāṇayoḥ sṛmbhiṣyamāṇānām
Locativesṛmbhiṣyamāṇe sṛmbhiṣyamāṇayoḥ sṛmbhiṣyamāṇeṣu

Compound sṛmbhiṣyamāṇa -

Adverb -sṛmbhiṣyamāṇam -sṛmbhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria