Declension table of ?sṛmbhantī

Deva

FeminineSingularDualPlural
Nominativesṛmbhantī sṛmbhantyau sṛmbhantyaḥ
Vocativesṛmbhanti sṛmbhantyau sṛmbhantyaḥ
Accusativesṛmbhantīm sṛmbhantyau sṛmbhantīḥ
Instrumentalsṛmbhantyā sṛmbhantībhyām sṛmbhantībhiḥ
Dativesṛmbhantyai sṛmbhantībhyām sṛmbhantībhyaḥ
Ablativesṛmbhantyāḥ sṛmbhantībhyām sṛmbhantībhyaḥ
Genitivesṛmbhantyāḥ sṛmbhantyoḥ sṛmbhantīnām
Locativesṛmbhantyām sṛmbhantyoḥ sṛmbhantīṣu

Compound sṛmbhanti - sṛmbhantī -

Adverb -sṛmbhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria