Declension table of ?sṛmbhita

Deva

NeuterSingularDualPlural
Nominativesṛmbhitam sṛmbhite sṛmbhitāni
Vocativesṛmbhita sṛmbhite sṛmbhitāni
Accusativesṛmbhitam sṛmbhite sṛmbhitāni
Instrumentalsṛmbhitena sṛmbhitābhyām sṛmbhitaiḥ
Dativesṛmbhitāya sṛmbhitābhyām sṛmbhitebhyaḥ
Ablativesṛmbhitāt sṛmbhitābhyām sṛmbhitebhyaḥ
Genitivesṛmbhitasya sṛmbhitayoḥ sṛmbhitānām
Locativesṛmbhite sṛmbhitayoḥ sṛmbhiteṣu

Compound sṛmbhita -

Adverb -sṛmbhitam -sṛmbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria