Declension table of ?sṛmbhaṇīya

Deva

NeuterSingularDualPlural
Nominativesṛmbhaṇīyam sṛmbhaṇīye sṛmbhaṇīyāni
Vocativesṛmbhaṇīya sṛmbhaṇīye sṛmbhaṇīyāni
Accusativesṛmbhaṇīyam sṛmbhaṇīye sṛmbhaṇīyāni
Instrumentalsṛmbhaṇīyena sṛmbhaṇīyābhyām sṛmbhaṇīyaiḥ
Dativesṛmbhaṇīyāya sṛmbhaṇīyābhyām sṛmbhaṇīyebhyaḥ
Ablativesṛmbhaṇīyāt sṛmbhaṇīyābhyām sṛmbhaṇīyebhyaḥ
Genitivesṛmbhaṇīyasya sṛmbhaṇīyayoḥ sṛmbhaṇīyānām
Locativesṛmbhaṇīye sṛmbhaṇīyayoḥ sṛmbhaṇīyeṣu

Compound sṛmbhaṇīya -

Adverb -sṛmbhaṇīyam -sṛmbhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria